A 342-27 Śivarātrivratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 342/27
Title: Śivarātrivratakathā
Dimensions: 23.5 x 9.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/30
Remarks:
Reel No. A 342-27 Inventory No. 66601
Reel No. A 342/27
Title Śivarātrivratakathā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete but discoloured
Size 23.5 x 9.5 cm
Folios 9
Lines per Folio 8
Foliation figures in the right margin of the verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-30
Used for edition No
Manuscript Features:
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
namas te viśvanāthāya, saṃsārasthitihetave |
jagatāṃ rūpiṇe tubhyaṃ jantūnāṃ paramātmane ||
kailāse tu mahāsthāne, gaurī pṛcchati śaṃkaraṃ | etc.
manasā karmaṇā vācā niyamena vratena ca |
lapsyase tvaṃ mahādeva, śānto bhavasi kena vā || ||
śrī īśvara uvāca ||
phālguṇe māsi yā kṛṣṇā, bhavec caturddaśītithiḥ |
tasyās tu tāmasī rātriḥ, śivarātrir vvidhīyate || etc. (fol. 1r)
End
vyādhayo nāpacīyante || nopasargabhayaṃ bhavet |
atiriktena doṣeṇa lipyate na kadācanaḥ (!) ||
yaḥ karoti mahādevi, śivarātrimahāvrataṃ |
vimuktaḥ sarvvapāpebhyo, śivalokaṃ sa gacchati || || (fols. 8v-9r)
Colophon
iti śrīśivarātrivratakathā saṃpūrṇṇā samāptā || ||
śivaprītir astu || śubhaṃ bhūyāt || (fol. 9r)
Microfilm Details
Reel No. A 342/27
Date of Filming 07-05-72
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 23-12-02
Bibliography