A 342-27 Śivarātrivratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 342/27
Title: Śivarātrivratakathā
Dimensions: 23.5 x 9.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/30
Remarks:


Reel No. A 342-27 Inventory No. 66601

Reel No. A 342/27

Title Śivarātrivratakathā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete but discoloured

Size 23.5 x 9.5 cm

Folios 9

Lines per Folio 8

Foliation figures in the right margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-30

Used for edition No

Manuscript Features:

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

namas te viśvanāthāya, saṃsārasthitihetave |

jagatāṃ rūpiṇe tubhyaṃ jantūnāṃ paramātmane ||

kailāse tu mahāsthāne, gaurī pṛcchati śaṃkaraṃ | etc.  

manasā karmaṇā vācā niyamena vratena ca | 

lapsyase tvaṃ mahādeva, śānto bhavasi kena vā || ||

śrī īśvara uvāca ||

phālguṇe māsi yā kṛṣṇā, bhavec caturddaśītithiḥ |

tasyās tu tāmasī rātriḥ, śivarātrir vvidhīyate || etc. (fol. 1r)

End

vyādhayo nāpacīyante || nopasargabhayaṃ bhavet |

atiriktena doṣeṇa lipyate na kadācanaḥ (!) ||

yaḥ karoti mahādevi, śivarātrimahāvrataṃ |

vimuktaḥ sarvvapāpebhyo, śivalokaṃ sa gacchati || || (fols. 8v-9r)

Colophon

iti śrīśivarātrivratakathā saṃpūrṇṇā samāptā || ||

śivaprītir astu || śubhaṃ bhūyāt || (fol. 9r)

Microfilm Details

Reel No. A 342/27

Date of Filming 07-05-72

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 23-12-02

Bibliography